Śreṇyābhigamano nāma daśamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

श्रेण्याभिगमनो नाम दशमः सर्गः

CANTO X



sa rājavatsaḥ pṛthupīnavakṣā-

stau havyamantrādhikṛtau vihāya|

uttīrya gaṅgāṃ pracalattaraṅgāṃ

śrīmadgṛhaṃ rājagṛhaṃ jagāma||1||



śailaiḥ suguptaṃ ca vibhūṣitaṃ ca

dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ|

pañcācalāṅkaṃ nagaraṃ prapede

śāntaḥ svayaṃbhūriva nākapṛṣṭham||2||



gāmbhīryamojaśca niśāmya tasya

vapuśca dīptaṃ puruṣānatītya|

visismiye tatra janastadānīṃ

sthāṇūvratasyeva vṛṣādhvajāsya||3||



taṃ prekṣya yo'nyena yayau sa tasthau

yastatra tasthau pathi so'nvagacchat|

drutaṃ yayau yaḥ sa jagāma dhīraṃ

yaḥ kaścidāste sma sa cotpapāta||4||



kaścittamānarca janaḥ karābhyāṃ

satkṛtya kaścicchirasā vavande|

snigdhena kaścidvacasābhyananda-

nainaṃ jagāmāpratipūjya kaścit||5||



taṃ jihriyuḥ prekṣya vicitraveṣāḥ

prakīrṇavācaḥ pathi maunamīyuḥ|

dharmasya sākṣādiva saṃnikarṣe

na kaścidanyāyamatirbabhūva||6||



anyakriyāṇāmapi rājamārge

strīṇāṃ nṛṇāṃ vā bahumānapūrvam|

taṃ devakalpaṃ naradevasūnuṃ

nirīkṣamāṇā na tatarpa dṛṣṭiḥ||7||



bhruvau lalāṭaṃ mukhamīkṣaṇe vā

vapuḥ karau vā caraṇau gatiṃ vā|

yadeva yastasya dadarśa tatra

tadeva tasyātha babandha cakṣuḥ||8||



dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ

jvalaccharīraṃ śubhajālahastam|

ta bhikṣuveṣaṃ kṣitipālanārha

saṃcukṣubhe rājagṛhasya lakṣmīḥ||9||



śreṇyo'tha bhartā magadhājirasya

bāhyādvimānādvipulaṃ janaugham|

dadarśa papraccha ca tasya hetuṃ

tatastamasmai puruṣaḥ śaśaṃsa||10||



jñānaṃ paraṃ vā pṛthivīśriyaṃ vā

viprairya ukto'dhigamiṣyatīti|

sa eṣa śākyādhipatestanūjo

nirīkṣyate pravrajito janena||11||



tataḥ śrutārtho manasāgatāstho

rājā babhāṣe puruṣaṃ tameva|

vijñāyatāṃ kva pratigacchatīti

tathetyathainaṃ puruṣo'nvagacchat||12||



alolacakṣuryugamātradarśī

nivṛttavāgyantritamandagāmī|

cacāra bhikṣāṃ sa tu bhikṣuvaryo

nidhāya gātrāṇi calaṃ ca cetaḥ||13||



ādāya bhaikṣaṃ ca yathopapannaṃ

yayau gireḥ prasravaṇaṃ viviktam|

nyāyena tatrābhyavahṛtya caina-

nmahīdharaṃ pāṇḍavamāruroha||14||



tasminnavau lodhravanopagūḍhe

mayūranādapratipurṇakuñje|

kāṣāyavāsāḥ sa babhau nṛsūryo

yathodayasyopari bālasūryaḥ||15||



tatrainamālokya sa rājabhṛtyaḥ

śreṇyāya rājñe kathayāṃcakāra|

saṃśrutya rājā sa ca bāhumānyā-

ttatra pratasthe nibhṛtānuyātraḥ||16||



sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ

śailottamaṃ śailasamānavarṣmā|

maulīdharaḥ siṃhagatirnṛsiṃha-

ścalatsaṭaḥ siṃha ivāruroha||17||



tataḥ sma tasyopari śṛṅgabhūtaṃ

śāntendriyaṃ paśyati bodhisattvam|

paryaṅkamāsthāya virocamānaṃ

śaśāṅkamudyantamivābhrakuñjāt||18||



taṃ rupalakṣmyā ca śamena caiva

dharmasya nirmāṇamivopaviṣṭam|

savismayaḥ praśrayavānnarendraḥ

svayaṃbhūvaṃ śakra ivopatasthe||19||



taṃ nyāyato nyāyavidāṃ variṣṭhaṃ

sametya papraccha ca dhātusāmyam|

sa cāpyavocatsadṛśena sāmnā

nṛpaṃ manaḥsvāsthyamanāmayaṃ ca||20||



tataḥ śucau vāraṇakarṇanīle

śilātale saṃniṣasāda rājā|

upopaviśyānumataśca tasya

bhāvaṃ vijijñāsuridaṃ babhāṣe||21||



prītiḥ parā me bhavataḥ kulena

kramāgatā caiva parīkṣitā ca|

jātā vivakṣā svavayo yato me

tasmādidaṃ snehavaco nibodha||22||



ādityapūrva vipulaṃ kulaṃ te

navaṃ vayo dīptamidaṃ vapuśca|

kasmādiyaṃ te matirakrameṇa

bhaikṣāka evābhiratā na rājye||23||



gātraṃ hi te lohitacandanārhaṃ

kāṣāyasaṃśleṣamanarhametat|

hastaḥ prajāpālanayogya eṣa

bhoktuṃ na cārhaḥ paradattamannam||24||



tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ

snehātpiturnecchasi vikrameṇa|

na ca kramaṃ marṣayituṃ matiste

bhuṅkṣvārdhamasmādviṣayasya śīghram||25||



evaṃ hi na syātsvajanāvamardaḥ

kālakrameṇāpi śamaśrayā śrīḥ|

tasmātkuruṣva praṇayaṃ mayi tvaṃ

sadbhiḥ sahīyā hi satāṃ samṛddhiḥ||26||



atha tvidānī kulagarvitatvā-

dasmāsu viśrambhaguṇo na te'sti|

vyūḍhānyanīkāni vigāhya bāṇai-

rmayā sahāyena parān jigīṣa||27||



tadbuddhimatrānyatarāṃ vṛṇīṣva

dharmārthakāmānvidhivadbhajasva|

vyatyasya rāgādiha hi trivarga

pretyeha ca bhraṃśamavāpnuvanti||28||



yo hyarthadharmau paripīḍya kāmaḥ

syāddharmakāmau paribhūya cārthaḥ|

kāmārthayoścoparameṇa dharma-

styājyaḥ sa kṛtsno yadi kāṅkṣito'rthaḥ||29||



tasmāttrivargasya niṣevaṇena

tvaṃ rūpametatsaphalaṃ kuruṣva|

dharmārthakāmādhigamaṃ hyanūnaṃ

nṛṇāmanūnaṃ puruṣārthamāhuḥ||30||



tanniṣphalau nārhasi kartumetau

pīnau bhujau cāpavikarṣaṇārhau|

māndhātṛvajjetumimau hi yogyau

lokānapi trīniha kiṃ punargām||31||



snehena khalvetadahaṃ bravīmi

naiśvaryarāgeṇa na vismayena|

imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ

jātānukampo'smyapi cāgatāśruḥ||32||



yāvatsvavaṃśapratirūpa rūpaṃ

na te jarābhyetyabhibhūya bhūyaḥ|

tadbhuṅkṣva bhikṣāśramakāma kāmān

kāle'si kartā priyadharma dharmam||33||



śaknoti jīrṇaḥ khalu dharmamāptuṃ

kāmopabhogeṣvagatirjarāyāḥ|

ataśca yūnaḥ kathayanti kāmā-

nmadhyasya vittaṃ sthavirasya dharmam||34||



dharmasya cārthasya ca jīvaloke

pratyarthibhutāni hi yauvanāni|

saṃrakṣyamāṇānyapi durgrahāṇi

kāmā yatastena pathā haranti||35||



vayāṃsi jīrṇāni vimarśavanti

dhīrāṇyavasthānaparāyaṇāni|

alpena yatnena śamātmakāni

bhavantyagatyaiva ca lajjayā ca||36||



ataśca lolaṃ viṣayapradhānaṃ

pramattamakṣāntamadīrghadarśi|

bahucchalaṃ yauvanamabhyatītya

nistīrya kāntāramivāśvasanti||37||



tasmādadhīraṃ capalapramādi

navaṃ vayastāvadidaṃ vyapaitu|

kāmasya pūrva hi vayaḥ śaravyaṃ

na śakyate rakṣitumindriyebhyaḥ||38||



atho cikīrṣā tava dharma eva

yajasva yajñaṃ kuladharma eṣaḥ|

yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ

yayau marutvānapi nākapṛṣṭham||39||



suvarṇakeyūravidaṣṭabāhavo

maṇipradīpojjvalacitramaulayaḥ|

nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ

śrameṇa yāmeva maharṣayo yayuḥ||40||



ityevaṃ magadhapatirvaco babhāṣe

yaḥ samyagvalābhidiva bruvan babhāse|

tacchrutvā na sa vicacāla rājasūnuḥ

kailāso giririva naikacitrasānuḥ||41||



iti buddhacarite mahākāvye'śvaghoṣakṛte

śreṇyābhigamano nāma daśamaḥ sargaḥ||10||